Original

एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम् ।कोपिते तु द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम् ॥ २९ ॥

Segmented

एवम् प्राप्स्यसि कल्याणि कल्याणम् अनघे ध्रुवम् कोपिते तु द्विज-श्रेष्ठे कृत्स्नम् दह्येत मे कुलम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
कल्याणि कल्याण pos=a,g=f,c=8,n=s
कल्याणम् कल्याण pos=n,g=n,c=2,n=s
अनघे अनघ pos=a,g=f,c=8,n=s
ध्रुवम् ध्रुवम् pos=i
कोपिते कोपय् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
द्विज द्विज pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=m,c=7,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
दह्येत दह् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
कुलम् कुल pos=n,g=n,c=1,n=s