Original

सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि ।आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे ॥ २८ ॥

Segmented

सा त्वम् दर्पम् परित्यज्य दम्भम् मानम् च भामिनि आराध्य वर-दम् विप्रम् श्रेयसा योक्ष्यसे पृथे

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
दम्भम् दम्भ pos=n,g=m,c=2,n=s
मानम् मान pos=n,g=m,c=2,n=s
pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s
आराध्य आराधय् pos=vi
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
श्रेयसा श्रेयस् pos=n,g=n,c=3,n=s
योक्ष्यसे युज् pos=v,p=2,n=s,l=lrt
पृथे पृथा pos=n,g=f,c=8,n=s