Original

दौष्कुलेया विशेषेण कथंचित्प्रग्रहं गताः ।बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे ॥ २६ ॥

Segmented

दौष्कुलेया विशेषेण कथंचित् प्रग्रहम् गताः बाल-भावात् विकुर्वन्ति प्रायशः प्रमदाः शुभे

Analysis

Word Lemma Parse
दौष्कुलेया दौष्कुलेय pos=a,g=m,c=1,n=p
विशेषेण विशेष pos=n,g=m,c=3,n=s
कथंचित् कथंचिद् pos=i
प्रग्रहम् प्रग्रह pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
बाल बाल pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
विकुर्वन्ति विकृ pos=v,p=3,n=p,l=lat
प्रायशः प्रायशस् pos=i
प्रमदाः प्रमदा pos=n,g=f,c=1,n=p
शुभे शुभ pos=a,g=f,c=8,n=s