Original

तादृशे हि कुले जाता कुले चैव विवर्धिता ।सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवागता ॥ २५ ॥

Segmented

तादृशे हि कुले जाता कुले च एव विवर्धिता सुखात् सुखम् अनुप्राप्ता ह्रदात् ह्रदम् इव आगता

Analysis

Word Lemma Parse
तादृशे तादृश pos=a,g=n,c=7,n=s
हि हि pos=i
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
कुले कुल pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
विवर्धिता विवर्धय् pos=va,g=f,c=1,n=s,f=part
सुखात् सुख pos=n,g=n,c=5,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अनुप्राप्ता अनुप्राप् pos=va,g=f,c=1,n=s,f=part
ह्रदात् ह्रद pos=n,g=m,c=5,n=s
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
इव इव pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part