Original

वसुदेवस्य भगिनी सुतानां प्रवरा मम ।अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम ॥ २४ ॥

Segmented

वसुदेवस्य भगिनी सुतानाम् प्रवरा मम अग्र्यम् अग्रे प्रतिज्ञाय तेन असि दुहिता मम

Analysis

Word Lemma Parse
वसुदेवस्य वसुदेव pos=n,g=m,c=6,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
सुतानाम् सुता pos=n,g=f,c=6,n=p
प्रवरा प्रवर pos=a,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
प्रतिज्ञाय प्रतिज्ञा pos=vi
तेन तद् pos=n,g=n,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
दुहिता दुहितृ pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s