Original

वृष्णीनां त्वं कुले जाता शूरस्य दयिता सुता ।दत्ता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम् ॥ २३ ॥

Segmented

वृष्णीनाम् त्वम् कुले जाता शूरस्य दयिता सुता दत्ता प्रीतिमता मह्यम् पित्रा बाला पुरा स्वयम्

Analysis

Word Lemma Parse
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
शूरस्य शूर pos=n,g=m,c=6,n=s
दयिता दयित pos=a,g=f,c=1,n=s
सुता सुता pos=n,g=f,c=1,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
प्रीतिमता प्रीतिमत् pos=a,g=m,c=3,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
बाला बाल pos=a,g=f,c=1,n=s
पुरा पुरा pos=i
स्वयम् स्वयम् pos=i