Original

संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति ।पृथे बालेति कृत्वा वै सुता चासि ममेति च ॥ २२ ॥

Segmented

संदेष्टव्याम् तु मन्ये त्वाम् द्विजातिम् कोपनम् प्रति पृथे बाला इति कृत्वा वै सुता च असि मे इति च

Analysis

Word Lemma Parse
संदेष्टव्याम् संदिश् pos=va,g=f,c=2,n=s,f=krtya
तु तु pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्विजातिम् द्विजाति pos=n,g=m,c=2,n=s
कोपनम् कोपन pos=a,g=m,c=2,n=s
प्रति प्रति pos=i
पृथे पृथा pos=n,g=f,c=8,n=s
बाला बाला pos=n,g=f,c=1,n=s
इति इति pos=i
कृत्वा कृ pos=vi
वै वै pos=i
सुता सुता pos=n,g=f,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
pos=i