Original

न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते ।सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्वपि ॥ २१ ॥

Segmented

न हि अतुष्टः जनो अस्ति इह पुरे च अन्तःपुरे च ते सम्यक् वृत्त्या अनवद्याङ्गे तव भृत्य-जनेषु अपि

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अतुष्टः अतुष्ट pos=a,g=m,c=1,n=s
जनो जन pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
पुरे पुर pos=n,g=n,c=7,n=s
pos=i
अन्तःपुरे अन्तःपुर pos=n,g=n,c=7,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सम्यक् सम्यक् pos=i
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
अनवद्याङ्गे अनवद्याङ्ग pos=a,g=f,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
भृत्य भृत्य pos=n,comp=y
जनेषु जन pos=n,g=m,c=7,n=p
अपि अपि pos=i