Original

कुतश्च कवचं तस्य कुण्डले चैव सत्तम ।एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन ॥ २ ॥

Segmented

कुतः च कवचम् तस्य कुण्डले च एव सत्तम एतद् इच्छामि अहम् श्रोतुम् तत् मे ब्रूहि तपोधन

Analysis

Word Lemma Parse
कुतः कुतस् pos=i
pos=i
कवचम् कवच pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
pos=i
एव एव pos=i
सत्तम सत्तम pos=a,g=m,c=8,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
तपोधन तपोधन pos=a,g=m,c=8,n=s