Original

जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि ।ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह ॥ १९ ॥

Segmented

जानामि प्रणिधानम् ते बाल्यात् प्रभृति नन्दिनि ब्राह्मणेषु इह सर्वेषु गुरु-बन्धुषु च एव ह

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
प्रणिधानम् प्रणिधान pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
प्रभृति प्रभृति pos=i
नन्दिनि नन्दिनी pos=n,g=f,c=8,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
इह इह pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
गुरु गुरु pos=n,comp=y
बन्धुषु बन्धु pos=n,g=m,c=7,n=p
pos=i
एव एव pos=i
pos=i