Original

सोऽयं वत्से महाभार आहितस्त्वयि सांप्रतम् ।त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम् ॥ १८ ॥

Segmented

सो ऽयम् वत्से महा-भारः आहितः त्वे साम्प्रतम् त्वम् सदा नियता कुर्या ब्राह्मणस्य अभिराधनम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वत्से वत्सा pos=n,g=f,c=8,n=s
महा महत् pos=a,comp=y
भारः भार pos=n,g=m,c=1,n=s
आहितः आधा pos=va,g=m,c=1,n=s,f=part
त्वे त्वद् pos=n,g=,c=7,n=s
साम्प्रतम् सांप्रतम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सदा सदा pos=i
नियता नियम् pos=va,g=f,c=1,n=s,f=part
कुर्या कृ pos=v,p=2,n=s,l=vidhilin
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अभिराधनम् अभिराधन pos=n,g=n,c=2,n=s