Original

अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः ।यद्यद्ब्रूयान्महातेजास्तत्तद्देयममत्सरात् ॥ १५ ॥

Segmented

अयम् तपस्वी भगवान् स्वाध्याय-नियतः द्विजः यद् यद् ब्रूयात् महा-तेजाः तत् तद् देयम् अमत्सरात्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
द्विजः द्विज pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
अमत्सरात् अमत्सर pos=n,g=n,c=5,n=s