Original

त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम् ।तन्मे वाक्यं न मिथ्या त्वं कर्तुमर्हसि कर्हिचित् ॥ १४ ॥

Segmented

त्वयि वत्से पराश्वस्य ब्राह्मणस्य अभिराधनम् तन् मे वाक्यम् न मिथ्या त्वम् कर्तुम् अर्हसि कर्हिचित्

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
वत्से वत्सा pos=n,g=f,c=8,n=s
पराश्वस्य पराश्वस् pos=vi
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अभिराधनम् अभिराधन pos=n,g=n,c=2,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
मिथ्या मिथ्या pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
कर्हिचित् कर्हिचित् pos=i