Original

अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति ।मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम् ॥ १३ ॥

Segmented

अयम् वत्से महाभागो ब्राह्मणो वस्तुम् इच्छति मम गेहे मया च अस्य तथा इति एवम् प्रतिश्रुतम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
वत्से वत्सा pos=n,g=f,c=8,n=s
महाभागो महाभाग pos=a,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वस्तुम् वस् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
गेहे गेह pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तथा तथा pos=i
इति इति pos=i
एवम् एवम् pos=i
प्रतिश्रुतम् प्रतिश्रु pos=va,g=n,c=1,n=s,f=part