Original

एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि ।उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम् ॥ १२ ॥

Segmented

एवम् उक्त्वा तु तम् विप्रम् अभिपूज्य यथाविधि उवाच कन्याम् अभ्येत्य पृथाम् पृथुल-लोचनाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
अभिपूज्य अभिपूजय् pos=vi
यथाविधि यथाविधि pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
कन्याम् कन्या pos=n,g=f,c=2,n=s
अभ्येत्य अभ्ये pos=vi
पृथाम् पृथा pos=n,g=f,c=2,n=s
पृथुल पृथुल pos=a,comp=y
लोचनाम् लोचन pos=n,g=f,c=2,n=s