Original

उपस्थास्यति सा त्वां वै पूजयानवमन्य च ।तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि ॥ ११ ॥

Segmented

उपस्थास्यति सा त्वाम् वै पूजय अनवमन्य च तस्याः च शील-वृत्तेन तुष्टिम् समुपयास्यसि

Analysis

Word Lemma Parse
उपस्थास्यति उपस्था pos=v,p=3,n=s,l=lrt
सा तद् pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वै वै pos=i
पूजय पूजय् pos=v,p=2,n=s,l=lot
अनवमन्य अनवमन्य pos=i
pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
शील शील pos=n,comp=y
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
तुष्टिम् तुष्टि pos=n,g=f,c=2,n=s
समुपयास्यसि समुपया pos=v,p=2,n=s,l=lrt