Original

मम कन्या महाब्रह्मन्पृथा नाम यशस्विनी ।शीलवृत्तान्विता साध्वी नियता न च मानिनी ॥ १० ॥

Segmented

मम कन्या महा-ब्रह्मन् पृथा नाम यशस्विनी शील-वृत्त-अन्विता साध्वी नियता न च मानिनी

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
नाम नाम pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
शील शील pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
अन्विता अन्वित pos=a,g=f,c=1,n=s
साध्वी साध्वी pos=n,g=f,c=1,n=s
नियता नियम् pos=va,g=f,c=1,n=s,f=part
pos=i
pos=i
मानिनी मानिनी pos=n,g=f,c=1,n=s