Original

जनमेजय उवाच ।किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना ।कीदृशे कुण्डले ते च कवचं चैव कीदृशम् ॥ १ ॥

Segmented

जनमेजय उवाच किम् तद् गुह्यम् न च आख्यातम् कर्णाय इह उष्णरश्मि कीदृशे कुण्डले ते च कवचम् च एव कीदृशम्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
गुह्यम् गुह् pos=va,g=n,c=1,n=s,f=krtya
pos=i
pos=i
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
कर्णाय कर्ण pos=n,g=m,c=4,n=s
इह इह pos=i
उष्णरश्मि उष्णरश्मि pos=n,g=m,c=3,n=s
कीदृशे कीदृश pos=a,g=n,c=1,n=d
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
ते तद् pos=n,g=n,c=1,n=d
pos=i
कवचम् कवच pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
कीदृशम् कीदृश pos=a,g=n,c=1,n=s