Original

देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ ।तस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान् ॥ ९ ॥

Segmented

देव-गुह्यम् त्वया ज्ञातुम् न शक्यम् पुरुष-ऋषभ तस्मान् न आख्यामि ते गुह्यम् काले वेत्स्यति तद् भवान्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
गुह्यम् गुह् pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
ज्ञातुम् ज्ञा pos=vi
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तस्मान् तद् pos=n,g=n,c=5,n=s
pos=i
आख्यामि आख्या pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
गुह्यम् गुह्य pos=n,g=n,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
वेत्स्यति विद् pos=v,p=3,n=s,l=lrt
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s