Original

भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना ।भक्तोऽयं परया भक्त्या मामित्येव महाभुज ।ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम ॥ ७ ॥

Segmented

भक्तिमन्तो हि मे रक्ष्या इति एतेन अपि हेतुना भक्तो ऽयम् परया भक्त्या माम् इति एव महा-भुज मे अपि भक्तिः उत्पन्ना स त्वम् कुरु वचो मम

Analysis

Word Lemma Parse
भक्तिमन्तो भक्तिमत् pos=a,g=m,c=1,n=p
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
रक्ष्या रक्ष् pos=va,g=m,c=1,n=p,f=krtya
इति इति pos=i
एतेन एतद् pos=n,g=m,c=3,n=s
अपि अपि pos=i
हेतुना हेतु pos=n,g=m,c=3,n=s
भक्तो भक्त pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
परया पर pos=n,g=f,c=3,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i
एव एव pos=i
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
भक्तिः भक्ति pos=n,g=f,c=1,n=s
उत्पन्ना उत्पद् pos=va,g=f,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s