Original

मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः ।अहं तु त्वां ब्रवीम्येतद्भक्तोऽसीति हितेप्सया ॥ ६ ॥

Segmented

मृतस्य कीर्तिः मर्त्यस्य यथा माला गत-आयुषः अहम् तु त्वाम् ब्रवीमि एतत् भक्तो असि इति हित-ईप्सया

Analysis

Word Lemma Parse
मृतस्य मृ pos=va,g=m,c=6,n=s,f=part
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
मर्त्यस्य मर्त्य pos=n,g=m,c=6,n=s
यथा यथा pos=i
माला माला pos=n,g=f,c=1,n=s
गत गम् pos=va,comp=y,f=part
आयुषः आयुस् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
भक्तो भक्त pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
इति इति pos=i
हित हित pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s