Original

जीवतां कुरुते कार्यं पिता माता सुतास्तथा ।ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ ।राजानश्च नरव्याघ्र पौरुषेण निबोध तत् ॥ ४ ॥

Segmented

जीवताम् कुरुते कार्यम् पिता माता सुतास् तथा ये च अन्ये बान्धवाः केचिल् लोके ऽस्मिन् पुरुष-ऋषभ राजानः च नर-व्याघ्र पौरुषेण निबोध तत्

Analysis

Word Lemma Parse
जीवताम् जीव् pos=va,g=m,c=6,n=p,f=part
कुरुते कृ pos=v,p=3,n=s,l=lat
कार्यम् कार्य pos=n,g=n,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
सुतास् सुत pos=n,g=m,c=1,n=p
तथा तथा pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
केचिल् कश्चित् pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
पौरुषेण पौरुष pos=n,g=n,c=3,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s