Original

यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम् ।सा ते प्राणान्समादाय गमिष्यति न संशयः ॥ ३ ॥

Segmented

यः त्वम् प्राण-विरोधेन कीर्तिम् इच्छसि शाश्वतीम् सा ते प्राणान् समादाय गमिष्यति न संशयः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राण प्राण pos=n,comp=y
विरोधेन विरोध pos=n,g=m,c=3,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
शाश्वतीम् शाश्वत pos=a,g=f,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
समादाय समादा pos=vi
गमिष्यति गम् pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s