Original

शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर ।इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा ॥ २ ॥

Segmented

शरीरस्य अविरोधेन प्राणिनाम् प्राणभृत्-वर इष्यते यशसः प्राप्तिः कीर्तिः च त्रिदिवे स्थिरा

Analysis

Word Lemma Parse
शरीरस्य शरीर pos=n,g=n,c=6,n=s
अविरोधेन अविरोध pos=n,g=m,c=3,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
प्राणभृत् प्राणभृत् pos=a,comp=y
वर वर pos=a,g=m,c=8,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
यशसः यशस् pos=n,g=n,c=6,n=s
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
pos=i
त्रिदिवे त्रिदिव pos=n,g=n,c=7,n=s
स्थिरा स्थिर pos=a,g=f,c=1,n=s