Original

न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम् ।विजेतुं युधि यद्यस्य स्वयमिन्द्रः शरो भवेत् ॥ १६ ॥

Segmented

न तु त्वाम् अर्जुनः शक्तः कुण्डलाभ्याम् समन्वितम् विजेतुम् युधि यदि अस्य स्वयम् इन्द्रः शरो भवेत्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
समन्वितम् समन्वित pos=a,g=m,c=2,n=s
विजेतुम् विजि pos=vi
युधि युध् pos=n,g=f,c=7,n=s
यदि यदि pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
स्वयम् स्वयम् pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
शरो शर pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin