Original

त्वं हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना ।सव्यसाची त्वया चैव युधि शूरः समेष्यति ॥ १५ ॥

Segmented

त्वम् हि नित्यम् नर-व्याघ्र स्पर्धसे सव्यसाचिना सव्यसाची त्वया च एव युधि शूरः समेष्यति

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
नित्यम् नित्यम् pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
स्पर्धसे स्पृध् pos=v,p=2,n=s,l=lat
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
युधि युध् pos=n,g=f,c=7,n=s
शूरः शूर pos=n,g=m,c=1,n=s
समेष्यति समि pos=v,p=3,n=s,l=lrt