Original

उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः ।पुरंदरस्य कर्ण त्वं बुद्धिमेतामपानुद ॥ १४ ॥

Segmented

उपपत्ति-उपपद्-अर्थैः माधुर्य-कृत-भूषणैः पुरंदरस्य कर्ण त्वम् बुद्धिम् एताम् अपानुद

Analysis

Word Lemma Parse
उपपत्ति उपपत्ति pos=n,comp=y
उपपद् उपपद् pos=va,comp=y,f=part
अर्थैः अर्थ pos=n,g=m,c=3,n=p
माधुर्य माधुर्य pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
भूषणैः भूषण pos=n,g=n,c=3,n=p
पुरंदरस्य पुरंदर pos=n,g=m,c=6,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
अपानुद अपानुद् pos=v,p=2,n=s,l=lot