Original

शक्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयानघ ।विहन्तुं देवराजस्य हेतुयुक्तैः पुनः पुनः ॥ १३ ॥

Segmented

शक्या बहुविधैः वाक्यैः कुण्डल-ईप्सा त्वया अनघ विहन्तुम् देवराजस्य हेतु-युक्तैः पुनः पुनः

Analysis

Word Lemma Parse
शक्या शक्य pos=a,g=f,c=1,n=s
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
कुण्डल कुण्डल pos=n,comp=y
ईप्सा ईप्सा pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
विहन्तुम् विहन् pos=vi
देवराजस्य देवराज pos=n,g=m,c=6,n=s
हेतु हेतु pos=n,comp=y
युक्तैः युज् pos=va,g=n,c=3,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i