Original

कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत् ।प्रत्याख्येयस्त्वया तात कुण्डलार्थे पुरंदरः ॥ १२ ॥

Segmented

कीर्तिः च जीवतः साध्वी पुरुषस्य इति विद्धि तत् प्रत्याख्या त्वया तात कुण्डल-अर्थे पुरंदरः

Analysis

Word Lemma Parse
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
pos=i
जीवतः जीव् pos=va,g=m,c=6,n=s,f=part
साध्वी साध्वी pos=n,g=f,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
इति इति pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
प्रत्याख्या प्रत्याख्या pos=va,g=m,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
कुण्डल कुण्डल pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s