Original

शोभसे कुण्डलाभ्यां हि रुचिराभ्यां महाद्युते ।विशाखयोर्मध्यगतः शशीव विमलो दिवि ॥ ११ ॥

Segmented

शोभसे कुण्डलाभ्याम् हि रुचिराभ्याम् महा-द्युति विशाखयोः मध्य-गतः शशी इव विमलो दिवि

Analysis

Word Lemma Parse
शोभसे शुभ् pos=v,p=2,n=s,l=lat
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
हि हि pos=i
रुचिराभ्याम् रुचिर pos=a,g=n,c=3,n=d
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
विशाखयोः विशाखा pos=n,g=f,c=6,n=d
मध्य मध्य pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
शशी शशिन् pos=n,g=m,c=1,n=s
इव इव pos=i
विमलो विमल pos=a,g=m,c=1,n=s
दिवि दिव् pos=n,g=m,c=7,n=s