Original

पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत् ।मास्मै ते कुण्डले दद्या भिक्षवे वज्रपाणये ॥ १० ॥

Segmented

पुनः उक्तम् च वक्ष्यामि त्वम् राधेय निबोध तत् मा अस्मै ते कुण्डले दद्या भिक्षवे वज्रपाणये

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
राधेय राधेय pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
मा मा pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
ते त्वद् pos=n,g=,c=6,n=s
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
दद्या दा pos=v,p=2,n=s,l=vidhilin
भिक्षवे भिक्षु pos=n,g=m,c=4,n=s
वज्रपाणये वज्रपाणि pos=n,g=m,c=4,n=s