Original

ब्राह्मणो वेदविद्भूत्वा सूर्यो योगाद्धि रूपवान् ।हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः ॥ ९ ॥

Segmented

ब्राह्मणो वेद-विद् भूत्वा सूर्यो योगात् हि रूपवान् हित-अर्थम् अब्रवीत् कर्णम् सान्त्व-पूर्वम् इदम् वचः

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
सूर्यो सूर्य pos=n,g=m,c=1,n=s
योगात् योग pos=n,g=m,c=5,n=s
हि हि pos=i
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कर्णम् कर्ण pos=n,g=m,c=2,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s