Original

महार्हे शयने वीरं स्पर्ध्यास्तरणसंवृते ।शयानमभिविश्वस्तं ब्रह्मण्यं सत्यवादिनम् ॥ ७ ॥

Segmented

महार्हे शयने वीरम् स्पर्ध्य-आस्तरण-संवृते शयानम् अभिविश्वस्तम् ब्रह्मण्यम् सत्य-वादिनम्

Analysis

Word Lemma Parse
महार्हे महार्ह pos=a,g=n,c=7,n=s
शयने शयन pos=n,g=n,c=7,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
स्पर्ध्य स्पर्ध्य pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
संवृते संवृ pos=va,g=n,c=7,n=s,f=part
शयानम् शी pos=va,g=m,c=2,n=s,f=part
अभिविश्वस्तम् अभिविश्वस् pos=va,g=m,c=2,n=s,f=part
ब्रह्मण्यम् ब्रह्मण्य pos=a,g=m,c=2,n=s
सत्य सत्य pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s