Original

अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः ।कुण्डलार्थे महाराज सूर्यः कर्णमुपागमत् ॥ ६ ॥

Segmented

अभिप्रायम् अथ उ ज्ञात्वा महा-इन्द्रस्य विभावसुः कुण्डल-अर्थे महा-राज सूर्यः कर्णम् उपागमत्

Analysis

Word Lemma Parse
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
अथ अथ pos=i
pos=i
ज्ञात्वा ज्ञा pos=vi
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
विभावसुः विभावसु pos=n,g=m,c=1,n=s
कुण्डल कुण्डल pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun