Original

द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे ।पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः ॥ ५ ॥

Segmented

द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे पाण्डूनाम् हित-कृत् शक्रः कर्णम् भिक्षितुम् उद्यतः

Analysis

Word Lemma Parse
द्वादशे द्वादश pos=a,g=m,c=7,n=s
समतिक्रान्ते समतिक्रम् pos=va,g=m,c=7,n=s,f=part
वर्षे वर्ष pos=n,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
त्रयोदशे त्रयोदश pos=a,g=m,c=7,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
हित हित pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
भिक्षितुम् भिक्ष् pos=vi
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part