Original

वैशंपायन उवाच ।अहं ते राजशार्दूल कथयामि कथामिमाम् ।पृच्छते भरतश्रेष्ठ शुश्रूषस्व गिरं मम ॥ ४ ॥

Segmented

वैशम्पायन उवाच अहम् ते राज-शार्दूल कथयामि कथाम् इमाम् पृच्छते भरत-श्रेष्ठ शुश्रूषस्व गिरम् मम

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
कथयामि कथय् pos=v,p=1,n=s,l=lat
कथाम् कथा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
पृच्छते प्रच्छ् pos=va,g=m,c=4,n=s,f=part
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
शुश्रूषस्व शुश्रूष् pos=v,p=2,n=s,l=lot
गिरम् गिर् pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s