Original

हुत्वा शरीरं संग्रामे कृत्वा कर्म सुदुष्करम् ।विजित्य वा परानाजौ यशः प्राप्स्यामि केवलम् ॥ ३६ ॥

Segmented

हुत्वा शरीरम् संग्रामे कृत्वा कर्म सु दुष्करम् विजित्य वा परान् आजौ यशः प्राप्स्यामि केवलम्

Analysis

Word Lemma Parse
हुत्वा हु pos=vi
शरीरम् शरीर pos=n,g=n,c=2,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
विजित्य विजि pos=vi
वा वा pos=i
परान् पर pos=n,g=m,c=2,n=p
आजौ आजि pos=n,g=m,c=7,n=s
यशः यशस् pos=n,g=n,c=2,n=s
प्राप्स्यामि प्राप् pos=v,p=1,n=s,l=lrt
केवलम् केवल pos=a,g=n,c=2,n=s