Original

सोऽहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम् ।दत्त्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि ॥ ३५ ॥

Segmented

सो ऽहम् शरीरजे दत्त्वा कीर्तिम् प्राप्स्यामि शाश्वतीम् दत्त्वा च विधिवद् दानम् ब्राह्मणेभ्यो यथाविधि

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
शरीरजे शरीरज pos=n,g=m,c=7,n=s
दत्त्वा दा pos=vi
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
प्राप्स्यामि प्राप् pos=v,p=1,n=s,l=lrt
शाश्वतीम् शाश्वत pos=a,g=f,c=2,n=s
दत्त्वा दा pos=vi
pos=i
विधिवद् विधिवत् pos=i
दानम् दान pos=n,g=n,c=2,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
यथाविधि यथाविधि pos=i