Original

पुरुषस्य परे लोके कीर्तिरेव परायणम् ।इह लोके विशुद्धा च कीर्तिरायुर्विवर्धनी ॥ ३४ ॥

Segmented

पुरुषस्य परे लोके कीर्तिः एव परायणम् इह लोके विशुद्धा च कीर्तिः आयुः-विवर्धना

Analysis

Word Lemma Parse
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
परे पर pos=n,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
एव एव pos=i
परायणम् परायण pos=n,g=n,c=1,n=s
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
विशुद्धा विशुध् pos=va,g=f,c=1,n=s,f=part
pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
आयुः आयुस् pos=n,comp=y
विवर्धना विवर्धन pos=a,g=f,c=1,n=s