Original

अयं पुराणः श्लोको हि स्वयं गीतो विभावसो ।धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य वै ॥ ३३ ॥

Segmented

अयम् पुराणः श्लोको हि स्वयम् गीतो विभावसो धात्रा लोक-ईश्वर यथा कीर्तिः आयुः नरस्य वै

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
पुराणः पुराण pos=a,g=m,c=1,n=s
श्लोको श्लोक pos=n,g=m,c=1,n=s
हि हि pos=i
स्वयम् स्वयम् pos=i
गीतो गा pos=va,g=m,c=1,n=s,f=part
विभावसो विभावसु pos=n,g=m,c=8,n=s
धात्रा धातृ pos=n,g=m,c=3,n=s
लोक लोक pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
यथा यथा pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
आयुः आयुस् pos=n,g=n,c=1,n=s
नरस्य नर pos=n,g=m,c=6,n=s
वै वै pos=i