Original

कीर्तिर्हि पुरुषं लोके संजीवयति मातृवत् ।अकीर्तिर्जीवितं हन्ति जीवतोऽपि शरीरिणः ॥ ३२ ॥

Segmented

कीर्तिः हि पुरुषम् लोके संजीवयति मातृ-वत् अकीर्तिः जीवितम् हन्ति जीवतो ऽपि शरीरिणः

Analysis

Word Lemma Parse
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
हि हि pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
संजीवयति संजीवय् pos=v,p=3,n=s,l=lat
मातृ मातृ pos=n,comp=y
वत् वत् pos=i
अकीर्तिः अकीर्ति pos=n,g=f,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
जीवतो जीव् pos=va,g=m,c=6,n=s,f=part
ऽपि अपि pos=i
शरीरिणः शरीरिन् pos=n,g=m,c=6,n=s