Original

वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन् ।कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति ॥ ३१ ॥

Segmented

वृणोमि कीर्तिम् लोके हि जीवितेन अपि भानुमन् कीर्तिमान् अश्नुते स्वर्गम् हीन-कीर्तिः तु नश्यति

Analysis

Word Lemma Parse
वृणोमि वृ pos=v,p=1,n=s,l=lat
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
हि हि pos=i
जीवितेन जीवित pos=n,g=n,c=3,n=s
अपि अपि pos=i
भानुमन् भानुमन्त् pos=n,g=m,c=8,n=s
कीर्तिमान् कीर्तिमत् pos=a,g=m,c=1,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
हीन हा pos=va,comp=y,f=part
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
तु तु pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat