Original

हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम् ।तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति ॥ ३० ॥

Segmented

हित-अर्थम् पाण्डु-पुत्राणाम् कुण्डले मे प्रयाचितुम् तन् मे कीर्ति-करम् लोके तस्य अकीर्तिः भविष्यति

Analysis

Word Lemma Parse
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
मे मद् pos=n,g=,c=6,n=s
प्रयाचितुम् प्रयाच् pos=vi
तन् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कीर्ति कीर्ति pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अकीर्तिः अकीर्ति pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt