Original

किं नु तद्विदुषां श्रेष्ठ कर्णं प्रति महद्भयम् ।आसीन्न च स धर्मात्मा कथयामास कस्यचित् ॥ ३ ॥

Segmented

किम् नु तद् विदुषाम् श्रेष्ठ कर्णम् प्रति महद् भयम् आसीत् न च स धर्म-आत्मा कथयामास कस्यचित्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तद् तद् pos=n,g=n,c=1,n=s
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
महद् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s