Original

सोऽहमिन्द्राय दास्यामि कुण्डले सह वर्मणा ।यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति ॥ २९ ॥

Segmented

सो ऽहम् इन्द्राय दास्यामि कुण्डले सह वर्मणा यदि माम् बल-वृत्र-घ्नः भिक्षा-अर्थम् उपयास्यति

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
सह सह pos=i
वर्मणा वर्मन् pos=n,g=m,c=3,n=s
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
बल बल pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
भिक्षा भिक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपयास्यति उपया pos=v,p=3,n=s,l=lrt