Original

मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम् ।युक्तं हि यशसा युक्तं मरणं लोकसंमतम् ॥ २८ ॥

Segmented

मद्विधस्य अयशस्यम् हि न युक्तम् प्राण-रक्षणम् युक्तम् हि यशसा युक्तम् मरणम् लोक-संमतम्

Analysis

Word Lemma Parse
मद्विधस्य मद्विध pos=a,g=m,c=6,n=s
अयशस्यम् अयशस्य pos=a,g=n,c=1,n=s
हि हि pos=i
pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
प्राण प्राण pos=n,comp=y
रक्षणम् रक्षण pos=n,g=n,c=1,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
यशसा यशस् pos=n,g=n,c=3,n=s
युक्तम् युक्त pos=a,g=n,c=1,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
लोक लोक pos=n,comp=y
संमतम् सम्मन् pos=va,g=n,c=1,n=s,f=part