Original

दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम् ।न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता ॥ २७ ॥

Segmented

दास्यामि विबुध-श्रेष्ठ कुण्डले वर्म च उत्तमम् न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता

Analysis

Word Lemma Parse
दास्यामि दा pos=v,p=1,n=s,l=lrt
विबुध विबुध pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
वर्म वर्मन् pos=n,g=n,c=2,n=s
pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
प्रणश्येत प्रणश् pos=v,p=3,n=s,l=vidhilin
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुता विश्रु pos=va,g=f,c=1,n=s,f=part