Original

यद्यागच्छति शक्रो मां ब्राह्मणच्छद्मनावृतः ।हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम् ॥ २६ ॥

Segmented

यदि आगच्छति शक्रो माम् ब्राह्मण-छद्मना आवृतः हित-अर्थम् पाण्डु-पुत्राणाम् खेचर-उत्तम भिक्षितुम्

Analysis

Word Lemma Parse
यदि यदि pos=i
आगच्छति आगम् pos=v,p=3,n=s,l=lat
शक्रो शक्र pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
छद्मना छद्मन् pos=n,g=n,c=3,n=s
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
खेचर खेचर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
भिक्षितुम् भिक्ष् pos=vi