Original

व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नो विभावसो ।यथाहं द्विजमुख्येभ्यो दद्यां प्राणानपि ध्रुवम् ॥ २५ ॥

Segmented

व्रतम् वै मम लोको ऽयम् वेत्ति कृत्स्नो विभावसो यथा अहम् द्विजमुख्येभ्यो दद्याम् प्राणान् अपि ध्रुवम्

Analysis

Word Lemma Parse
व्रतम् व्रत pos=n,g=n,c=2,n=s
वै वै pos=i
मम मद् pos=n,g=,c=6,n=s
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
कृत्स्नो कृत्स्न pos=a,g=m,c=1,n=s
विभावसो विभावसु pos=n,g=m,c=8,n=s
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
द्विजमुख्येभ्यो द्विजमुख्य pos=n,g=m,c=4,n=p
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
प्राणान् प्राण pos=n,g=m,c=2,n=p
अपि अपि pos=i
ध्रुवम् ध्रुवम् pos=i