Original

प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम् ।न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः ॥ २४ ॥

Segmented

प्रसादये त्वाम् वर-दम् प्रणयात् च ब्रवीमि अहम् न निवार्यो व्रताद् अस्माद् अहम् यदि अस्मि ते प्रियः

Analysis

Word Lemma Parse
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
प्रणयात् प्रणय pos=n,g=m,c=5,n=s
pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
pos=i
निवार्यो निवारय् pos=va,g=m,c=1,n=s,f=krtya
व्रताद् व्रत pos=n,g=n,c=5,n=s
अस्माद् इदम् pos=n,g=n,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
यदि यदि pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s